peoplepill id: bhikshu-akhandanand
BA
India
1 views today
1 views this week
Bhikshu Akhandanand
Indian writer, editor and publisher

Bhikshu Akhandanand

The basics

Quick Facts

Intro
Indian writer, editor and publisher
Places
Gender
Male
Birth
Place of birth
Borsad, Anand district, Gujarat, India
Age
68 years
The details (from wikipedia)

Biography


भिक्षुः अखण्डानन्दः (गुजराती: ભિક્ષુ અખણ્ડાનન્દ, आङ्ग्ल: Bhikshu Akhandanand ) नामकः साधुः मुम्बई-नगरे पुस्तकक्रयणाय गतः । किन्तु व्यापारिणा पुस्तकस्य यद् मूल्यम् उक्तं तद् श्रुत्वा साधुः आश्चर्यम् आपन्नः सन् अपृच्छत् – “एतावत् मूल्यम् ? दरिद्रजनः कथं क्रीणीयात् ?” इति । पुस्तकम् अक्रीत्वा एव गृहं गतः । जनाः जलगृहं निर्मान्ति, अन्न-वस्त्रयोः दानं कुर्वन्ति, औषधं न्यूनधनेन ददति । किन्तु न्यूनेन मूल्येन पुस्तकदानार्थं किमर्थं न विचारयन्ति ? इत्थं विचारकः साधुः भिक्षुः अखण्डानन्दः आसीत् । अयमेव ‘सस्तु साहित्य वर्धक’ नामकं कार्यालयम् अरचयत् । एतस्य नाम्ना एव अखण्डानन्द मासिकपत्रिकायाः आरम्भः अभवत् ।

जन्म, परिवारश्च

साधुनः मूलनाम लल्लुभाई जगजीवनभाई ठक्कर इति आसीत् । १८७४ तमे वर्षे खेडामण्डलस्य बोरसद-ग्रामे तस्य जन्म अभवत् । ते आहत्य षड् भ्रातरः, भगिन्यश्च आसन् । तेषु अखण्डानन्दः सर्वानुजः आसीत्, अतः तस्य व्यावहारिकं ज्ञानम् नासीत् । पितुः जगजीवनस्य बोरसद-ग्रामे खाद्यापणः आसीत् । किन्तु युवावस्थायामेव सः मृतः । तदानीं लल्लुभाई इत्ययं पञ्चमकक्षायाम् आसीत् ।

बाल्यं, जीवनञ्च

पितुः अवसानानन्तरं लल्लुभाई इत्ययं कुटुम्बेन सह जम्बुसर-उपमण्डलस्य सरोद-ग्रामे निवासम् अकरोत् । लल्लुभाई इत्यस्य भ्राता तत्र खाद्यापणम् आरभत । प्राथमिकशिक्षणं समाप्य लल्लुभाई अपि आपणकार्यं कर्तुम् आरभत । एकवारं तेन कार्ये ध्यानं न दत्तम् । ज्येष्ठभ्राता क्रोधाविष्टः अभवत् । स्वाभिमानिने लल्लुभाई इत्यस्मै तद् न अरोचत । अतः लल्लुभाई षड् रूप्यकाणि नीत्वा गृहात् पलायितः मुम्बई-नगरम् अगच्छत् । तस्य ज्येष्ठभ्राता तस्य पलायनस्य विषये मुम्बई-नगरस्य आरक्षकान् अबोधयत् । अतः लल्लुभाई मुम्बई-रेलस्थानात् एव गृहीतः अपरे याने उपावेश्य गृहं प्रेषितः । ततः परं ज्येष्ठभ्रात्रा लल्लुभाई इत्यस्मै क्रयणकार्यं दत्तम् । भ्रमणस्य इच्छुकाय भ्रमणकार्यं प्रदत्तम् अतः सोऽपि प्रसन्नः आसीत् । भ्रमणकार्यरते लल्लुभाई इत्यस्मै धूमपानस्य (smoking) व्यसनम् अभवत् । दुर्गुणः इति जानन् अपि सः तद् व्यसनं त्यक्तुं न शक्तः । इत्थं लल्लुभाई इत्यस्य चञ्चलतायुतं बाल्यजीवनम् आसीत् ।

सत्सङ्गेन जीवनपरिवर्तनम्

एकदा लल्लुभाई इत्ययं क्रयणार्थं बहिर्गतः । किन्तु कथाकीर्तनं दृष्ट्वा तत्र औपविशत् । तत्र जानकीदास महाराज इत्ययं वक्ता आसीत् । लल्लुभाई इत्यनेन उक्तं “महाराज! अहं दीक्षां गृहीतुमिच्छामि” । जानकीदास महाराज इत्यनेन उक्तं “भवान् धूमपानं त्यक्तुं न शक्नोति चेद् संसारं कथं त्यक्ष्यति ?” प्रश्नं श्रुत्वा लल्लुभाई इत्ययम् आश्चर्यचकितः अभवत् । महाराज इत्यनेन मम व्यसनविषये कथं ज्ञातमिति विचार्य व्यसनम् अत्यजत् । व्यसनं तु गतं किन्तु गमनात् प्राग् क्षयरोगम् अयच्छत् ।

भरुच-नगरे गमनं पितुर्धनस्य विभाजनं च

रोगस्यास्य उपचाराय लल्लुभाई भरुच-नगरम् अगच्छत् । वैद्यस्य औषधिना रोगोऽपहतः किन्तु सप्तशतं व्ययः अभवत् । तद् लल्लुभाई गृहं गत्वा ज्येष्ठभ्रातरम् असूचयत् । ज्येष्ठभ्राता अपृच्छत् “एतावान् व्ययः औषध्याम् ?” एतद् श्रुत्वा लल्लुभाई इत्यनेन पितुर्धनस्य विभाजनं कर्तुम् उक्तम् । ज्येष्ठभ्राताऽपि तदेव ऐच्छत् ।

विभाजनान्ते व्यापाराः

विभाजनान्ते लल्लुभाई इत्यनेन बहवः व्यापाराः कृताः, यथा लोहवस्तुनः आपणः, आयुर्वेदीयः औषधापणः, प्रतिपादनसंस्था (insurance company) चालनं च । किन्तु कुत्रापि साफल्यं न प्रापत् । अन्ते सार्वजनिकवस्तूनाम् आपणम् औद्घाटयत् । तत्र आयः अभवत् । अतः स्वगृहं चालयितुं सः पितुः गृहात् स्वपत्नीम् आह्वयत् । किन्तु तस्य सांसारिक जीवनेऽपि कलहः आसीत् । तस्य कारणं लल्लुभाई इत्यस्य स्वेच्छाचारः आसीत् । तस्य पत्नी बोरसद-ग्रामस्य निकटवर्तिनः रुदेल-ग्रामस्य व्यापारिणः कन्या आसीत् । यदा व्यापारे व्ययः अभवत्, तदा श्वशुरः सहायताम् अददात् । किन्तु स्वाभिमानी लल्लुभाई इत्ययं तद् न स्व्यकरोत् । पुनःपुनः एतादृक्घटनया लल्लुभाई इत्यस्य मनः संसारात् निर्गतम् ।

संन्यासिजीवनम्

कलहवषात् तस्य मनः संसारात् निर्गतम् अतः सः संन्यासं गृहीतुं निर्णयम् अकरोत् । अहमदाबाद-नगरे साबरमत्याः तटे महाशिवरात्रिदिने लल्लुभाई इत्ययं शाङ्करसम्प्रदायस्य दीक्षान्ते भिक्षु अखण्डानन्द इति नाम्ना विख्यातः अभवत् । पतिः संन्यासी अभवत् इति पुनः पुनः विचार्य पत्नी सदाबेन दुःखाविष्टा सती सप्तमासान्ते दिवङ्गता । संन्यासं गृहीत्वा अखण्डानन्दः प्रयागम् अगच्छत् । ततः हरिद्वारस्य कुम्भोत्सवे अगच्छत् । अन्ते काशी (वाराणसी) प्राप्य लल्लुभाई इत्ययं वेदाभ्यासम् आरभत । एतावती यात्रा तेन पद्भ्यामेव कृता । ततः लखनऊ-नगरं गत्वा स्वामिनं रामतीर्थम् अमिलत् । तत्र कतिचित् दिनानि यावत् बनारस हिन्दु विश्वविद्यालये अतिष्ठत् । तत्र बनारस हिन्दु विश्वविद्यालस्य स्थापकेन मालवीय इत्यनेन सह तस्य परिचयः अभवत् । ततः परं सः प्रयागस्य कुम्भोत्सवे भागम् अगृह्णत् ।

सस्तु साहित्य वर्धक कार्यालयस्य स्थापना

ततः अखण्डानन्दः मुम्बई-नगरम् अगच्छत् । तत्र सः पुस्तकक्रयणाय एकस्मिन् ग्रन्थालयम् अगच्छत् । पुस्तकस्य मूल्यम् अधिकम् आसीत्, अतः अक्रीत्वा प्रत्यागतः । किन्तु ततः प्रेरणां प्राप्य 1907 तमे वर्षे ‘सस्तु साहित्य वर्धक’ नामकस्य कार्यालयस्य स्थापनाम् अकरोत् । संस्थायाः आन्तरिकानि सर्वाणि कार्याणि स्वमित्राय अमृतलाल इत्यस्मै अददात् । किन्तु कर्गदक्रयणं, पुस्तकविक्रयणं, धनार्जनम् इत्यादीनि कार्याणि सः स्वयमेव करोति स्म । इत्थं सः संस्थायाः व्यापम् अवर्धत । अतः कालान्तरे ग्रन्थालयं स्थापयितुं विशालस्य गृहस्य आवश्यकता अभवत् । किन्तु भाटकप्रदानाय धनं नासीत् । अन्ते भूतगृहम् इति नाम्ना प्रसिद्धं गृहं न्यूनेन भाटकेन स्वीचकार । शरीरेऽस्मिन् पञ्चभूतानि सन्ति इदं षष्ठमिति विचार्य तत्र ग्रन्थालयम् अस्थापयत् । आर्थिकमन्दतायाम् अखण्डानन्देन वार्षिकी ग्रन्थमाला आरब्धा । गुर्जर-प्रान्ते इयं प्रथमा योजना आसीत् । जनेभ्यः धनं स्वीकृत्य विविध ग्रन्थमाला इत्यस्य आरम्भम् अकरोत् । तत्र सफलतां च प्रापत् । सार्धैकवर्षे १५,००० पृष्ठानां वाचनं १.५० रूप्यकेषु प्राप्यते चेत् योजनायाः लाभः कः न गृह्णीयात् ? अनेन प्रकारेण सार्धत्रिवर्षस्य न्यूने समये ५४,००० धार्मिकपुस्तकानां विक्रयणम् अकरोत् ।

सस्तु साहित्य वर्धक कार्यालयस्य स्थानान्तरणम्

अस्य सस्तु साहित्य वर्धक कार्यालयस्य स्थापना मुम्बई-नगरे अभवत् । किन्तु अन्यनगरेभ्यः मुम्बई-नगरे व्ययः अधिकः आसीत्, अतः तत्र स्थित्वा पुस्तकानां प्रकाशनं कठिनमासीत् । अत एव अखण्डानन्दः पञ्चवर्षान्ते तस्य कार्यालयम् अहमदाबाद-नगरम् अनयत् । अहमदाबाद-नगरे कार्यालयाय उत्तमः अवसरः प्राप्तः । अत्र मुद्रणकार्यं, परिवहनकार्यं च न्यूनेन धनेन अभवत् । अतः अखण्डानन्दः सस्तु साहित्य वर्धक इत्यस्मै दरिद्र साहित्य इति नाम अददात् । गुर्जरप्रान्तस्य कोऽपि जनः वाचनरहितः मा भूदिति भावनया संस्कारलक्षी साहित्यार्थम् अखण्डानन्द इति नामकं सामयिकम् आरभत । एतेन सामयिकेन जनानां संस्कारनिर्माणे महत्वपूर्णं योगदानं प्रदत्तम् । एतादृशीं प्रवृत्तिं दृष्ट्वा अमेरिका-देशस्य प्रसिद्धलेखकेन सस्तु साहित्य वर्धक कार्यालयाय स्वपुस्तकमुद्रणस्य अधिकारः प्रदत्तः ।

अखण्डानन्दस्य जीवने महात्मनः प्रभावः

महात्मनः स्वतन्त्रतायाः आन्दोलने अखण्डानन्दः प्रत्यक्षं भागं न अगृह्णत्, किन्तु अखण्डानन्दस्य मनसि महात्मनः स्वदेशिविचाराणां प्रभावः आसीत् । अतः स्वयम् आजीवनं सम्पूर्णतया खादी-वस्त्रमेव अधरत् । कार्यालयेऽपि स्वदेशिवस्तूनाम् एव आग्रहः आसीत् । तदानीं गीता प्रेस इत्यस्य प्रसिद्धिः आसीत् । तथापि अखण्डानन्दस्य प्रवृत्त्या गीता प्रेस इत्यस्य सञ्चालकाः आकर्षिताः आसन् । एकस्मिन् दिने हनुमान प्रसाद पोद्दार, जयदयाल गोएन्का, बिरला इत्येते त्रयः अखण्डानन्दं मिलितुं पुष्पमालां नीत्वा गताः । किन्तु अखण्डानन्देन पुष्पमालाधारणं न कृतम् । सः હાર પેરે તેની હાર થાય (मालां यः धरते तस्य पराजयः भवति) इति उक्त्वा पाटलपुष्पं स्वीकृत्य मिष्ठान्नं च अखादीत् ।

अन्यानि कार्याणि

साहित्यसेवया सह अखण्डानन्देन अन्यसेवाः अपि कृताः । तेन दरिद्रजनेभ्यः न्यूनधने औषधप्रदानं कृतम् । पण्ढरपुर-नगरे दलितजनेभ्यः लघुधर्मशाला आसीत्, अतः वर्षायां जनाः क्लिन्दाः भवन्ति स्म । इदं दृश्यं दृष्ट्वा अखण्डानन्दस्य हृदयं दुःखम् अनुभवति स्म । अतः गाङ्गे बावा इत्यस्मात् पञ्चविंशतिसहस्रं धनं गृहीत्वा दलितजनेभ्यः धर्मशालानिर्माणम् अकारयत् ।

मृत्युः

संस्थायाः कार्ये इतस्ततः भ्रममाणस्य अखण्डानन्दस्य स्वास्थ्यम् असमिचीनम् अभवत् । अखण्डानन्दः त्रिभिः रोगैः पीडितः आसीत् । तथापि नडियाद-नगरात् अहमदाबाद-नगरं प्रति यातायातं करोति स्म । इत्थं लोकसेवायै जीवनं समर्प्य १९४२ तमस्य वर्षस्य जनवरी-मासस्य तृतीये दिनाङ्के (3/1/1942) अखण्डानन्देन देहत्यागः कृतः । तस्य अन्तिमा इच्छा साबरमती-तटे अग्निदाहस्य आसीत् । अत एव तस्य शिष्यैः नडियाद-तः साबरमतीपर्यन्तम् अन्तिमयात्रा कृता, तथा साबरमती-तटे तस्य अन्तिमसंस्कारः कृतः । इत्थं पञ्चभूतात्मकेन देहत्यागेन अखण्डानन्दः स्वर्गं गतः । किन्तु तस्य सेवाभावनया शब्दसृष्ट्या इदानीमपि सः अस्मत्सु राजते ।

The contents of this page are sourced from Wikipedia article. The contents are available under the CC BY-SA 4.0 license.
Menu Bhikshu Akhandanand

Basics

Introduction

जन्म, परिवारश्च

बाल्यं, जीवनञ्च

सत्सङ्गेन जीवनपरिवर्तनम्

भरुच-नगरे गमनं पितुर्धनस्य विभाजनं च

संन्यासिजीवनम्

सस्तु साहित्य वर्धक कार्यालयस्य स्थापना

सस्तु साहित्य वर्धक कार्यालयस्य स्थानान्तरणम्

अखण्डानन्दस्य जीवने महात्मनः प्रभावः

अन्यानि कार्याणि

मृत्युः

Lists

Also Viewed

Lists
Bhikshu Akhandanand is in following lists
comments so far.
Comments
From our partners
Sponsored
Bhikshu Akhandanand
arrow-left arrow-right instagram whatsapp myspace quora soundcloud spotify tumblr vk website youtube pandora tunein iheart itunes